B 282-5 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/5
Title: Bhojaprabandha
Dimensions: 23.5 x 12 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3021
Remarks:
Reel No. B 282-5 Inventory No. 11647
Title Bhojaprabandha
Author Vallāla
Subject Kāvya
Language Sanskrit
Text Features intellectuality of king bhoja
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.5 x 12.0 cm
Folios 56
Lines per Folio 11
Foliation figures in both margin of the verso
Scribe Kamalākara
Date of Copying ŚS 1485
Place of Deposit NAK
Accession No. 5/3021
Manuscript Features
Stamp Nepal National Library
Excerpts
Beginning
|| śrīgaṇādhipataye namaḥ ||
śrīmatodhārādhīśvarasya rājño bhojasya prabaṃdhaḥ kathyate || ❁ || ādau dhārā rājye siṃdhulasaṃjño rājā ciraṃ prajāḥ pālitavān | tasya vṛddhatve bhoja iti putro ʼbhūt | sa yadā paṃcavarṣīyas tadā pitātmano maraṇaṃ jñātvā mukhyān amātyān āhuyānuja muṃjaṃ mahābalam ālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa |
(fol. 1v1–4)
End
haraśirasi śirāṃsi yānirejur hara hatānir luṃṭhaṃti gṛdhrapādaiḥ |
tato rājā tadālokya tutoṣa | tato rājā dhārānagaram āsā[[dya]] svabhavanam āgataḥ | evaṃ krameṇa mahīmaṃḍalaṃ śaśāsa dhārā dhīnātho bhojaḥ ||
karṇakalpatarukāmadhenavaḥ karṇakalpatarukāmadhenavaḥ |
eka eva bhuvi bhojabhūpatiḥ karṇakalpataru kāmadhenavaḥ || 1 || || ❁ ||(fol. 56r2–5)
Colophon
|| iti śrībahukavikṛtau dhārādhīśa rāja śrībhojayaśo vitata rājyalakṣmyā ugaṇitabudhakavi saṃjana sevitasya śrībhojabhūpateḥ pravaṃdhaḥ samāptaḥ ||
|| śrī || || śubhaṃ bhavatu lekhaka pāṭhakayoḥ || śake 1485 rudhirodgārī saṃvatsare vaiśāṣa śuddha 12 śanau kamalākareṇa liṣitaṃ(!) || ❁ || (fol. 56r5–9)
Microfilm Details
Reel No. B 282/5
Date of Filming 25-05-1972
Exposures 57
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 21-03-2004
Bibliography