B 282-5 Bhojaprabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/5
Title: Bhojaprabandha
Dimensions: 23.5 x 12 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3021
Remarks:


Reel No. B 282-5 Inventory No. 11647

Title Bhojaprabandha

Author Vallāla

Subject Kāvya

Language Sanskrit

Text Features intellectuality of king bhoja

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 12.0 cm

Folios 56

Lines per Folio 11

Foliation figures in both margin of the verso

Scribe Kamalākara

Date of Copying ŚS 1485

Place of Deposit NAK

Accession No. 5/3021

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

|| śrīgaṇādhipataye namaḥ ||

śrīmatodhārādhīśvarasya rājño bhojasya prabaṃdhaḥ kathyate || ❁ || ādau dhārā rājye siṃdhulasaṃjño rājā ciraṃ prajāḥ pālitavān | tasya vṛddhatve bhoja iti putro ʼbhūt | sa yadā paṃcavarṣīyas tadā pitātmano maraṇaṃ jñātvā mukhyān amātyān āhuyānuja muṃjaṃ mahābalam ālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa |

(fol. 1v1–4)

End

haraśirasi śirāṃsi yānirejur hara hatānir luṃṭhaṃti gṛdhrapādaiḥ |

tato rājā tadālokya tutoṣa | tato rājā dhārānagaram āsā[[dya]] svabhavanam āgataḥ | evaṃ krameṇa mahīmaṃḍalaṃ śaśāsa dhārā dhīnātho bhojaḥ ||

karṇakalpatarukāmadhenavaḥ karṇakalpatarukāmadhenavaḥ |

eka eva bhuvi bhojabhūpatiḥ karṇakalpataru kāmadhenavaḥ || 1 || || ❁ ||(fol. 56r2–5)

Colophon

|| iti śrībahukavikṛtau dhārādhīśa rāja śrībhojayaśo vitata rājyalakṣmyā ugaṇitabudhakavi saṃjana sevitasya śrībhojabhūpateḥ pravaṃdhaḥ samāptaḥ ||

|| śrī || || śubhaṃ bhavatu lekhaka pāṭhakayoḥ || śake 1485 rudhirodgārī saṃvatsare vaiśāṣa śuddha 12 śanau kamalākareṇa liṣitaṃ(!) || ❁ || (fol. 56r5–9)

Microfilm Details

Reel No. B 282/5

Date of Filming 25-05-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-03-2004

Bibliography